Declension table of ?puṅga

Deva

NeuterSingularDualPlural
Nominativepuṅgam puṅge puṅgāni
Vocativepuṅga puṅge puṅgāni
Accusativepuṅgam puṅge puṅgāni
Instrumentalpuṅgena puṅgābhyām puṅgaiḥ
Dativepuṅgāya puṅgābhyām puṅgebhyaḥ
Ablativepuṅgāt puṅgābhyām puṅgebhyaḥ
Genitivepuṅgasya puṅgayoḥ puṅgānām
Locativepuṅge puṅgayoḥ puṅgeṣu

Compound puṅga -

Adverb -puṅgam -puṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria