Declension table of ?puṅga

Deva

MasculineSingularDualPlural
Nominativepuṅgaḥ puṅgau puṅgāḥ
Vocativepuṅga puṅgau puṅgāḥ
Accusativepuṅgam puṅgau puṅgān
Instrumentalpuṅgena puṅgābhyām puṅgaiḥ puṅgebhiḥ
Dativepuṅgāya puṅgābhyām puṅgebhyaḥ
Ablativepuṅgāt puṅgābhyām puṅgebhyaḥ
Genitivepuṅgasya puṅgayoḥ puṅgānām
Locativepuṅge puṅgayoḥ puṅgeṣu

Compound puṅga -

Adverb -puṅgam -puṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria