Declension table of ?pucchavat

Deva

NeuterSingularDualPlural
Nominativepucchavat pucchavantī pucchavatī pucchavanti
Vocativepucchavat pucchavantī pucchavatī pucchavanti
Accusativepucchavat pucchavantī pucchavatī pucchavanti
Instrumentalpucchavatā pucchavadbhyām pucchavadbhiḥ
Dativepucchavate pucchavadbhyām pucchavadbhyaḥ
Ablativepucchavataḥ pucchavadbhyām pucchavadbhyaḥ
Genitivepucchavataḥ pucchavatoḥ pucchavatām
Locativepucchavati pucchavatoḥ pucchavatsu

Adverb -pucchavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria