Declension table of ?pucchavat

Deva

MasculineSingularDualPlural
Nominativepucchavān pucchavantau pucchavantaḥ
Vocativepucchavan pucchavantau pucchavantaḥ
Accusativepucchavantam pucchavantau pucchavataḥ
Instrumentalpucchavatā pucchavadbhyām pucchavadbhiḥ
Dativepucchavate pucchavadbhyām pucchavadbhyaḥ
Ablativepucchavataḥ pucchavadbhyām pucchavadbhyaḥ
Genitivepucchavataḥ pucchavatoḥ pucchavatām
Locativepucchavati pucchavatoḥ pucchavatsu

Compound pucchavat -

Adverb -pucchavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria