Declension table of ?pucchamūla

Deva

NeuterSingularDualPlural
Nominativepucchamūlam pucchamūle pucchamūlāni
Vocativepucchamūla pucchamūle pucchamūlāni
Accusativepucchamūlam pucchamūle pucchamūlāni
Instrumentalpucchamūlena pucchamūlābhyām pucchamūlaiḥ
Dativepucchamūlāya pucchamūlābhyām pucchamūlebhyaḥ
Ablativepucchamūlāt pucchamūlābhyām pucchamūlebhyaḥ
Genitivepucchamūlasya pucchamūlayoḥ pucchamūlānām
Locativepucchamūle pucchamūlayoḥ pucchamūleṣu

Compound pucchamūla -

Adverb -pucchamūlam -pucchamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria