Declension table of ?pucchalakṣaṇavivecana

Deva

NeuterSingularDualPlural
Nominativepucchalakṣaṇavivecanam pucchalakṣaṇavivecane pucchalakṣaṇavivecanāni
Vocativepucchalakṣaṇavivecana pucchalakṣaṇavivecane pucchalakṣaṇavivecanāni
Accusativepucchalakṣaṇavivecanam pucchalakṣaṇavivecane pucchalakṣaṇavivecanāni
Instrumentalpucchalakṣaṇavivecanena pucchalakṣaṇavivecanābhyām pucchalakṣaṇavivecanaiḥ
Dativepucchalakṣaṇavivecanāya pucchalakṣaṇavivecanābhyām pucchalakṣaṇavivecanebhyaḥ
Ablativepucchalakṣaṇavivecanāt pucchalakṣaṇavivecanābhyām pucchalakṣaṇavivecanebhyaḥ
Genitivepucchalakṣaṇavivecanasya pucchalakṣaṇavivecanayoḥ pucchalakṣaṇavivecanānām
Locativepucchalakṣaṇavivecane pucchalakṣaṇavivecanayoḥ pucchalakṣaṇavivecaneṣu

Compound pucchalakṣaṇavivecana -

Adverb -pucchalakṣaṇavivecanam -pucchalakṣaṇavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria