Declension table of ?pucchalakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativepucchalakṣaṇaprakāśaḥ pucchalakṣaṇaprakāśau pucchalakṣaṇaprakāśāḥ
Vocativepucchalakṣaṇaprakāśa pucchalakṣaṇaprakāśau pucchalakṣaṇaprakāśāḥ
Accusativepucchalakṣaṇaprakāśam pucchalakṣaṇaprakāśau pucchalakṣaṇaprakāśān
Instrumentalpucchalakṣaṇaprakāśena pucchalakṣaṇaprakāśābhyām pucchalakṣaṇaprakāśaiḥ pucchalakṣaṇaprakāśebhiḥ
Dativepucchalakṣaṇaprakāśāya pucchalakṣaṇaprakāśābhyām pucchalakṣaṇaprakāśebhyaḥ
Ablativepucchalakṣaṇaprakāśāt pucchalakṣaṇaprakāśābhyām pucchalakṣaṇaprakāśebhyaḥ
Genitivepucchalakṣaṇaprakāśasya pucchalakṣaṇaprakāśayoḥ pucchalakṣaṇaprakāśānām
Locativepucchalakṣaṇaprakāśe pucchalakṣaṇaprakāśayoḥ pucchalakṣaṇaprakāśeṣu

Compound pucchalakṣaṇaprakāśa -

Adverb -pucchalakṣaṇaprakāśam -pucchalakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria