Declension table of ?pucchalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepucchalakṣaṇam pucchalakṣaṇe pucchalakṣaṇāni
Vocativepucchalakṣaṇa pucchalakṣaṇe pucchalakṣaṇāni
Accusativepucchalakṣaṇam pucchalakṣaṇe pucchalakṣaṇāni
Instrumentalpucchalakṣaṇena pucchalakṣaṇābhyām pucchalakṣaṇaiḥ
Dativepucchalakṣaṇāya pucchalakṣaṇābhyām pucchalakṣaṇebhyaḥ
Ablativepucchalakṣaṇāt pucchalakṣaṇābhyām pucchalakṣaṇebhyaḥ
Genitivepucchalakṣaṇasya pucchalakṣaṇayoḥ pucchalakṣaṇānām
Locativepucchalakṣaṇe pucchalakṣaṇayoḥ pucchalakṣaṇeṣu

Compound pucchalakṣaṇa -

Adverb -pucchalakṣaṇam -pucchalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria