Declension table of pucchakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativepucchakaṇṭakaḥ pucchakaṇṭakau pucchakaṇṭakāḥ
Vocativepucchakaṇṭaka pucchakaṇṭakau pucchakaṇṭakāḥ
Accusativepucchakaṇṭakam pucchakaṇṭakau pucchakaṇṭakān
Instrumentalpucchakaṇṭakena pucchakaṇṭakābhyām pucchakaṇṭakaiḥ pucchakaṇṭakebhiḥ
Dativepucchakaṇṭakāya pucchakaṇṭakābhyām pucchakaṇṭakebhyaḥ
Ablativepucchakaṇṭakāt pucchakaṇṭakābhyām pucchakaṇṭakebhyaḥ
Genitivepucchakaṇṭakasya pucchakaṇṭakayoḥ pucchakaṇṭakānām
Locativepucchakaṇṭake pucchakaṇṭakayoḥ pucchakaṇṭakeṣu

Compound pucchakaṇṭaka -

Adverb -pucchakaṇṭakam -pucchakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria