Declension table of ?pucchaka

Deva

MasculineSingularDualPlural
Nominativepucchakaḥ pucchakau pucchakāḥ
Vocativepucchaka pucchakau pucchakāḥ
Accusativepucchakam pucchakau pucchakān
Instrumentalpucchakena pucchakābhyām pucchakaiḥ pucchakebhiḥ
Dativepucchakāya pucchakābhyām pucchakebhyaḥ
Ablativepucchakāt pucchakābhyām pucchakebhyaḥ
Genitivepucchakasya pucchakayoḥ pucchakānām
Locativepucchake pucchakayoḥ pucchakeṣu

Compound pucchaka -

Adverb -pucchakam -pucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria