Declension table of ?pucchadā

Deva

FeminineSingularDualPlural
Nominativepucchadā pucchade pucchadāḥ
Vocativepucchade pucchade pucchadāḥ
Accusativepucchadām pucchade pucchadāḥ
Instrumentalpucchadayā pucchadābhyām pucchadābhiḥ
Dativepucchadāyai pucchadābhyām pucchadābhyaḥ
Ablativepucchadāyāḥ pucchadābhyām pucchadābhyaḥ
Genitivepucchadāyāḥ pucchadayoḥ pucchadānām
Locativepucchadāyām pucchadayoḥ pucchadāsu

Adverb -pucchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria