Declension table of ?pucchabrahmavāda

Deva

MasculineSingularDualPlural
Nominativepucchabrahmavādaḥ pucchabrahmavādau pucchabrahmavādāḥ
Vocativepucchabrahmavāda pucchabrahmavādau pucchabrahmavādāḥ
Accusativepucchabrahmavādam pucchabrahmavādau pucchabrahmavādān
Instrumentalpucchabrahmavādena pucchabrahmavādābhyām pucchabrahmavādaiḥ pucchabrahmavādebhiḥ
Dativepucchabrahmavādāya pucchabrahmavādābhyām pucchabrahmavādebhyaḥ
Ablativepucchabrahmavādāt pucchabrahmavādābhyām pucchabrahmavādebhyaḥ
Genitivepucchabrahmavādasya pucchabrahmavādayoḥ pucchabrahmavādānām
Locativepucchabrahmavāde pucchabrahmavādayoḥ pucchabrahmavādeṣu

Compound pucchabrahmavāda -

Adverb -pucchabrahmavādam -pucchabrahmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria