Declension table of ?pucchabandha

Deva

MasculineSingularDualPlural
Nominativepucchabandhaḥ pucchabandhau pucchabandhāḥ
Vocativepucchabandha pucchabandhau pucchabandhāḥ
Accusativepucchabandham pucchabandhau pucchabandhān
Instrumentalpucchabandhena pucchabandhābhyām pucchabandhaiḥ pucchabandhebhiḥ
Dativepucchabandhāya pucchabandhābhyām pucchabandhebhyaḥ
Ablativepucchabandhāt pucchabandhābhyām pucchabandhebhyaḥ
Genitivepucchabandhasya pucchabandhayoḥ pucchabandhānām
Locativepucchabandhe pucchabandhayoḥ pucchabandheṣu

Compound pucchabandha -

Adverb -pucchabandham -pucchabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria