Declension table of ?pucchaṭi

Deva

NeuterSingularDualPlural
Nominativepucchaṭi pucchaṭinī pucchaṭīni
Vocativepucchaṭi pucchaṭinī pucchaṭīni
Accusativepucchaṭi pucchaṭinī pucchaṭīni
Instrumentalpucchaṭinā pucchaṭibhyām pucchaṭibhiḥ
Dativepucchaṭine pucchaṭibhyām pucchaṭibhyaḥ
Ablativepucchaṭinaḥ pucchaṭibhyām pucchaṭibhyaḥ
Genitivepucchaṭinaḥ pucchaṭinoḥ pucchaṭīnām
Locativepucchaṭini pucchaṭinoḥ pucchaṭiṣu

Compound pucchaṭi -

Adverb -pucchaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria