Declension table of ?puṭita

Deva

NeuterSingularDualPlural
Nominativepuṭitam puṭite puṭitāni
Vocativepuṭita puṭite puṭitāni
Accusativepuṭitam puṭite puṭitāni
Instrumentalpuṭitena puṭitābhyām puṭitaiḥ
Dativepuṭitāya puṭitābhyām puṭitebhyaḥ
Ablativepuṭitāt puṭitābhyām puṭitebhyaḥ
Genitivepuṭitasya puṭitayoḥ puṭitānām
Locativepuṭite puṭitayoḥ puṭiteṣu

Compound puṭita -

Adverb -puṭitam -puṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria