Declension table of ?puṭana

Deva

NeuterSingularDualPlural
Nominativepuṭanam puṭane puṭanāni
Vocativepuṭana puṭane puṭanāni
Accusativepuṭanam puṭane puṭanāni
Instrumentalpuṭanena puṭanābhyām puṭanaiḥ
Dativepuṭanāya puṭanābhyām puṭanebhyaḥ
Ablativepuṭanāt puṭanābhyām puṭanebhyaḥ
Genitivepuṭanasya puṭanayoḥ puṭanānām
Locativepuṭane puṭanayoḥ puṭaneṣu

Compound puṭana -

Adverb -puṭanam -puṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria