Declension table of ?puṭakānuvāsana

Deva

NeuterSingularDualPlural
Nominativepuṭakānuvāsanam puṭakānuvāsane puṭakānuvāsanāni
Vocativepuṭakānuvāsana puṭakānuvāsane puṭakānuvāsanāni
Accusativepuṭakānuvāsanam puṭakānuvāsane puṭakānuvāsanāni
Instrumentalpuṭakānuvāsanena puṭakānuvāsanābhyām puṭakānuvāsanaiḥ
Dativepuṭakānuvāsanāya puṭakānuvāsanābhyām puṭakānuvāsanebhyaḥ
Ablativepuṭakānuvāsanāt puṭakānuvāsanābhyām puṭakānuvāsanebhyaḥ
Genitivepuṭakānuvāsanasya puṭakānuvāsanayoḥ puṭakānuvāsanānām
Locativepuṭakānuvāsane puṭakānuvāsanayoḥ puṭakānuvāsaneṣu

Compound puṭakānuvāsana -

Adverb -puṭakānuvāsanam -puṭakānuvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria