Declension table of ?puṭagrīva

Deva

MasculineSingularDualPlural
Nominativepuṭagrīvaḥ puṭagrīvau puṭagrīvāḥ
Vocativepuṭagrīva puṭagrīvau puṭagrīvāḥ
Accusativepuṭagrīvam puṭagrīvau puṭagrīvān
Instrumentalpuṭagrīveṇa puṭagrīvābhyām puṭagrīvaiḥ puṭagrīvebhiḥ
Dativepuṭagrīvāya puṭagrīvābhyām puṭagrīvebhyaḥ
Ablativepuṭagrīvāt puṭagrīvābhyām puṭagrīvebhyaḥ
Genitivepuṭagrīvasya puṭagrīvayoḥ puṭagrīvāṇām
Locativepuṭagrīve puṭagrīvayoḥ puṭagrīveṣu

Compound puṭagrīva -

Adverb -puṭagrīvam -puṭagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria