Declension table of ?puṭadhenu

Deva

FeminineSingularDualPlural
Nominativepuṭadhenuḥ puṭadhenū puṭadhenavaḥ
Vocativepuṭadheno puṭadhenū puṭadhenavaḥ
Accusativepuṭadhenum puṭadhenū puṭadhenūḥ
Instrumentalpuṭadhenvā puṭadhenubhyām puṭadhenubhiḥ
Dativepuṭadhenvai puṭadhenave puṭadhenubhyām puṭadhenubhyaḥ
Ablativepuṭadhenvāḥ puṭadhenoḥ puṭadhenubhyām puṭadhenubhyaḥ
Genitivepuṭadhenvāḥ puṭadhenoḥ puṭadhenvoḥ puṭadhenūnām
Locativepuṭadhenvām puṭadhenau puṭadhenvoḥ puṭadhenuṣu

Compound puṭadhenu -

Adverb -puṭadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria