Declension table of ?puṭabhedakā

Deva

FeminineSingularDualPlural
Nominativepuṭabhedakā puṭabhedake puṭabhedakāḥ
Vocativepuṭabhedake puṭabhedake puṭabhedakāḥ
Accusativepuṭabhedakām puṭabhedake puṭabhedakāḥ
Instrumentalpuṭabhedakayā puṭabhedakābhyām puṭabhedakābhiḥ
Dativepuṭabhedakāyai puṭabhedakābhyām puṭabhedakābhyaḥ
Ablativepuṭabhedakāyāḥ puṭabhedakābhyām puṭabhedakābhyaḥ
Genitivepuṭabhedakāyāḥ puṭabhedakayoḥ puṭabhedakānām
Locativepuṭabhedakāyām puṭabhedakayoḥ puṭabhedakāsu

Adverb -puṭabhedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria