Declension table of ?puṭabheda

Deva

MasculineSingularDualPlural
Nominativepuṭabhedaḥ puṭabhedau puṭabhedāḥ
Vocativepuṭabheda puṭabhedau puṭabhedāḥ
Accusativepuṭabhedam puṭabhedau puṭabhedān
Instrumentalpuṭabhedena puṭabhedābhyām puṭabhedaiḥ puṭabhedebhiḥ
Dativepuṭabhedāya puṭabhedābhyām puṭabhedebhyaḥ
Ablativepuṭabhedāt puṭabhedābhyām puṭabhedebhyaḥ
Genitivepuṭabhedasya puṭabhedayoḥ puṭabhedānām
Locativepuṭabhede puṭabhedayoḥ puṭabhedeṣu

Compound puṭabheda -

Adverb -puṭabhedam -puṭabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria