Declension table of ?puṣyasnāna

Deva

NeuterSingularDualPlural
Nominativepuṣyasnānam puṣyasnāne puṣyasnānāni
Vocativepuṣyasnāna puṣyasnāne puṣyasnānāni
Accusativepuṣyasnānam puṣyasnāne puṣyasnānāni
Instrumentalpuṣyasnānena puṣyasnānābhyām puṣyasnānaiḥ
Dativepuṣyasnānāya puṣyasnānābhyām puṣyasnānebhyaḥ
Ablativepuṣyasnānāt puṣyasnānābhyām puṣyasnānebhyaḥ
Genitivepuṣyasnānasya puṣyasnānayoḥ puṣyasnānānām
Locativepuṣyasnāne puṣyasnānayoḥ puṣyasnāneṣu

Compound puṣyasnāna -

Adverb -puṣyasnānam -puṣyasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria