Declension table of ?puṣyaratha

Deva

MasculineSingularDualPlural
Nominativepuṣyarathaḥ puṣyarathau puṣyarathāḥ
Vocativepuṣyaratha puṣyarathau puṣyarathāḥ
Accusativepuṣyaratham puṣyarathau puṣyarathān
Instrumentalpuṣyarathena puṣyarathābhyām puṣyarathaiḥ puṣyarathebhiḥ
Dativepuṣyarathāya puṣyarathābhyām puṣyarathebhyaḥ
Ablativepuṣyarathāt puṣyarathābhyām puṣyarathebhyaḥ
Genitivepuṣyarathasya puṣyarathayoḥ puṣyarathānām
Locativepuṣyarathe puṣyarathayoḥ puṣyaratheṣu

Compound puṣyaratha -

Adverb -puṣyaratham -puṣyarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria