Declension table of ?puṣyadharman

Deva

MasculineSingularDualPlural
Nominativepuṣyadharmā puṣyadharmāṇau puṣyadharmāṇaḥ
Vocativepuṣyadharman puṣyadharmāṇau puṣyadharmāṇaḥ
Accusativepuṣyadharmāṇam puṣyadharmāṇau puṣyadharmaṇaḥ
Instrumentalpuṣyadharmaṇā puṣyadharmabhyām puṣyadharmabhiḥ
Dativepuṣyadharmaṇe puṣyadharmabhyām puṣyadharmabhyaḥ
Ablativepuṣyadharmaṇaḥ puṣyadharmabhyām puṣyadharmabhyaḥ
Genitivepuṣyadharmaṇaḥ puṣyadharmaṇoḥ puṣyadharmaṇām
Locativepuṣyadharmaṇi puṣyadharmaṇoḥ puṣyadharmasu

Compound puṣyadharma -

Adverb -puṣyadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria