Declension table of ?puṣyābhiṣeka

Deva

MasculineSingularDualPlural
Nominativepuṣyābhiṣekaḥ puṣyābhiṣekau puṣyābhiṣekāḥ
Vocativepuṣyābhiṣeka puṣyābhiṣekau puṣyābhiṣekāḥ
Accusativepuṣyābhiṣekam puṣyābhiṣekau puṣyābhiṣekān
Instrumentalpuṣyābhiṣekeṇa puṣyābhiṣekābhyām puṣyābhiṣekaiḥ puṣyābhiṣekebhiḥ
Dativepuṣyābhiṣekāya puṣyābhiṣekābhyām puṣyābhiṣekebhyaḥ
Ablativepuṣyābhiṣekāt puṣyābhiṣekābhyām puṣyābhiṣekebhyaḥ
Genitivepuṣyābhiṣekasya puṣyābhiṣekayoḥ puṣyābhiṣekāṇām
Locativepuṣyābhiṣeke puṣyābhiṣekayoḥ puṣyābhiṣekeṣu

Compound puṣyābhiṣeka -

Adverb -puṣyābhiṣekam -puṣyābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria