Declension table of ?puṣpopagama

Deva

NeuterSingularDualPlural
Nominativepuṣpopagamam puṣpopagame puṣpopagamāṇi
Vocativepuṣpopagama puṣpopagame puṣpopagamāṇi
Accusativepuṣpopagamam puṣpopagame puṣpopagamāṇi
Instrumentalpuṣpopagameṇa puṣpopagamābhyām puṣpopagamaiḥ
Dativepuṣpopagamāya puṣpopagamābhyām puṣpopagamebhyaḥ
Ablativepuṣpopagamāt puṣpopagamābhyām puṣpopagamebhyaḥ
Genitivepuṣpopagamasya puṣpopagamayoḥ puṣpopagamāṇām
Locativepuṣpopagame puṣpopagamayoḥ puṣpopagameṣu

Compound puṣpopagama -

Adverb -puṣpopagamam -puṣpopagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria