Declension table of ?puṣpodyāna

Deva

NeuterSingularDualPlural
Nominativepuṣpodyānam puṣpodyāne puṣpodyānāni
Vocativepuṣpodyāna puṣpodyāne puṣpodyānāni
Accusativepuṣpodyānam puṣpodyāne puṣpodyānāni
Instrumentalpuṣpodyānena puṣpodyānābhyām puṣpodyānaiḥ
Dativepuṣpodyānāya puṣpodyānābhyām puṣpodyānebhyaḥ
Ablativepuṣpodyānāt puṣpodyānābhyām puṣpodyānebhyaḥ
Genitivepuṣpodyānasya puṣpodyānayoḥ puṣpodyānānām
Locativepuṣpodyāne puṣpodyānayoḥ puṣpodyāneṣu

Compound puṣpodyāna -

Adverb -puṣpodyānam -puṣpodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria