Declension table of ?puṣpitapalāśapratimā

Deva

FeminineSingularDualPlural
Nominativepuṣpitapalāśapratimā puṣpitapalāśapratime puṣpitapalāśapratimāḥ
Vocativepuṣpitapalāśapratime puṣpitapalāśapratime puṣpitapalāśapratimāḥ
Accusativepuṣpitapalāśapratimām puṣpitapalāśapratime puṣpitapalāśapratimāḥ
Instrumentalpuṣpitapalāśapratimayā puṣpitapalāśapratimābhyām puṣpitapalāśapratimābhiḥ
Dativepuṣpitapalāśapratimāyai puṣpitapalāśapratimābhyām puṣpitapalāśapratimābhyaḥ
Ablativepuṣpitapalāśapratimāyāḥ puṣpitapalāśapratimābhyām puṣpitapalāśapratimābhyaḥ
Genitivepuṣpitapalāśapratimāyāḥ puṣpitapalāśapratimayoḥ puṣpitapalāśapratimānām
Locativepuṣpitapalāśapratimāyām puṣpitapalāśapratimayoḥ puṣpitapalāśapratimāsu

Adverb -puṣpitapalāśapratimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria