Declension table of ?puṣpitākṣitva

Deva

NeuterSingularDualPlural
Nominativepuṣpitākṣitvam puṣpitākṣitve puṣpitākṣitvāni
Vocativepuṣpitākṣitva puṣpitākṣitve puṣpitākṣitvāni
Accusativepuṣpitākṣitvam puṣpitākṣitve puṣpitākṣitvāni
Instrumentalpuṣpitākṣitvena puṣpitākṣitvābhyām puṣpitākṣitvaiḥ
Dativepuṣpitākṣitvāya puṣpitākṣitvābhyām puṣpitākṣitvebhyaḥ
Ablativepuṣpitākṣitvāt puṣpitākṣitvābhyām puṣpitākṣitvebhyaḥ
Genitivepuṣpitākṣitvasya puṣpitākṣitvayoḥ puṣpitākṣitvānām
Locativepuṣpitākṣitve puṣpitākṣitvayoḥ puṣpitākṣitveṣu

Compound puṣpitākṣitva -

Adverb -puṣpitākṣitvam -puṣpitākṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria