Declension table of ?puṣpitākṣā

Deva

FeminineSingularDualPlural
Nominativepuṣpitākṣā puṣpitākṣe puṣpitākṣāḥ
Vocativepuṣpitākṣe puṣpitākṣe puṣpitākṣāḥ
Accusativepuṣpitākṣām puṣpitākṣe puṣpitākṣāḥ
Instrumentalpuṣpitākṣayā puṣpitākṣābhyām puṣpitākṣābhiḥ
Dativepuṣpitākṣāyai puṣpitākṣābhyām puṣpitākṣābhyaḥ
Ablativepuṣpitākṣāyāḥ puṣpitākṣābhyām puṣpitākṣābhyaḥ
Genitivepuṣpitākṣāyāḥ puṣpitākṣayoḥ puṣpitākṣāṇām
Locativepuṣpitākṣāyām puṣpitākṣayoḥ puṣpitākṣāsu

Adverb -puṣpitākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria