Declension table of ?puṣpitākṣa

Deva

NeuterSingularDualPlural
Nominativepuṣpitākṣam puṣpitākṣe puṣpitākṣāṇi
Vocativepuṣpitākṣa puṣpitākṣe puṣpitākṣāṇi
Accusativepuṣpitākṣam puṣpitākṣe puṣpitākṣāṇi
Instrumentalpuṣpitākṣeṇa puṣpitākṣābhyām puṣpitākṣaiḥ
Dativepuṣpitākṣāya puṣpitākṣābhyām puṣpitākṣebhyaḥ
Ablativepuṣpitākṣāt puṣpitākṣābhyām puṣpitākṣebhyaḥ
Genitivepuṣpitākṣasya puṣpitākṣayoḥ puṣpitākṣāṇām
Locativepuṣpitākṣe puṣpitākṣayoḥ puṣpitākṣeṣu

Compound puṣpitākṣa -

Adverb -puṣpitākṣam -puṣpitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria