Declension table of ?puṣpaśūnya

Deva

MasculineSingularDualPlural
Nominativepuṣpaśūnyaḥ puṣpaśūnyau puṣpaśūnyāḥ
Vocativepuṣpaśūnya puṣpaśūnyau puṣpaśūnyāḥ
Accusativepuṣpaśūnyam puṣpaśūnyau puṣpaśūnyān
Instrumentalpuṣpaśūnyena puṣpaśūnyābhyām puṣpaśūnyaiḥ puṣpaśūnyebhiḥ
Dativepuṣpaśūnyāya puṣpaśūnyābhyām puṣpaśūnyebhyaḥ
Ablativepuṣpaśūnyāt puṣpaśūnyābhyām puṣpaśūnyebhyaḥ
Genitivepuṣpaśūnyasya puṣpaśūnyayoḥ puṣpaśūnyānām
Locativepuṣpaśūnye puṣpaśūnyayoḥ puṣpaśūnyeṣu

Compound puṣpaśūnya -

Adverb -puṣpaśūnyam -puṣpaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria