Declension table of ?puṣpaśilīmukha

Deva

MasculineSingularDualPlural
Nominativepuṣpaśilīmukhaḥ puṣpaśilīmukhau puṣpaśilīmukhāḥ
Vocativepuṣpaśilīmukha puṣpaśilīmukhau puṣpaśilīmukhāḥ
Accusativepuṣpaśilīmukham puṣpaśilīmukhau puṣpaśilīmukhān
Instrumentalpuṣpaśilīmukhena puṣpaśilīmukhābhyām puṣpaśilīmukhaiḥ puṣpaśilīmukhebhiḥ
Dativepuṣpaśilīmukhāya puṣpaśilīmukhābhyām puṣpaśilīmukhebhyaḥ
Ablativepuṣpaśilīmukhāt puṣpaśilīmukhābhyām puṣpaśilīmukhebhyaḥ
Genitivepuṣpaśilīmukhasya puṣpaśilīmukhayoḥ puṣpaśilīmukhānām
Locativepuṣpaśilīmukhe puṣpaśilīmukhayoḥ puṣpaśilīmukheṣu

Compound puṣpaśilīmukha -

Adverb -puṣpaśilīmukham -puṣpaśilīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria