Declension table of ?puṣpaśekhara

Deva

MasculineSingularDualPlural
Nominativepuṣpaśekharaḥ puṣpaśekharau puṣpaśekharāḥ
Vocativepuṣpaśekhara puṣpaśekharau puṣpaśekharāḥ
Accusativepuṣpaśekharam puṣpaśekharau puṣpaśekharān
Instrumentalpuṣpaśekhareṇa puṣpaśekharābhyām puṣpaśekharaiḥ puṣpaśekharebhiḥ
Dativepuṣpaśekharāya puṣpaśekharābhyām puṣpaśekharebhyaḥ
Ablativepuṣpaśekharāt puṣpaśekharābhyām puṣpaśekharebhyaḥ
Genitivepuṣpaśekharasya puṣpaśekharayoḥ puṣpaśekharāṇām
Locativepuṣpaśekhare puṣpaśekharayoḥ puṣpaśekhareṣu

Compound puṣpaśekhara -

Adverb -puṣpaśekharam -puṣpaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria