Declension table of ?puṣpaśakaṭī

Deva

FeminineSingularDualPlural
Nominativepuṣpaśakaṭī puṣpaśakaṭyau puṣpaśakaṭyaḥ
Vocativepuṣpaśakaṭi puṣpaśakaṭyau puṣpaśakaṭyaḥ
Accusativepuṣpaśakaṭīm puṣpaśakaṭyau puṣpaśakaṭīḥ
Instrumentalpuṣpaśakaṭyā puṣpaśakaṭībhyām puṣpaśakaṭībhiḥ
Dativepuṣpaśakaṭyai puṣpaśakaṭībhyām puṣpaśakaṭībhyaḥ
Ablativepuṣpaśakaṭyāḥ puṣpaśakaṭībhyām puṣpaśakaṭībhyaḥ
Genitivepuṣpaśakaṭyāḥ puṣpaśakaṭyoḥ puṣpaśakaṭīnām
Locativepuṣpaśakaṭyām puṣpaśakaṭyoḥ puṣpaśakaṭīṣu

Compound puṣpaśakaṭi - puṣpaśakaṭī -

Adverb -puṣpaśakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria