Declension table of ?puṣpavana

Deva

NeuterSingularDualPlural
Nominativepuṣpavanam puṣpavane puṣpavanāni
Vocativepuṣpavana puṣpavane puṣpavanāni
Accusativepuṣpavanam puṣpavane puṣpavanāni
Instrumentalpuṣpavanena puṣpavanābhyām puṣpavanaiḥ
Dativepuṣpavanāya puṣpavanābhyām puṣpavanebhyaḥ
Ablativepuṣpavanāt puṣpavanābhyām puṣpavanebhyaḥ
Genitivepuṣpavanasya puṣpavanayoḥ puṣpavanānām
Locativepuṣpavane puṣpavanayoḥ puṣpavaneṣu

Compound puṣpavana -

Adverb -puṣpavanam -puṣpavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria