Declension table of ?puṣpavāhana

Deva

MasculineSingularDualPlural
Nominativepuṣpavāhanaḥ puṣpavāhanau puṣpavāhanāḥ
Vocativepuṣpavāhana puṣpavāhanau puṣpavāhanāḥ
Accusativepuṣpavāhanam puṣpavāhanau puṣpavāhanān
Instrumentalpuṣpavāhanena puṣpavāhanābhyām puṣpavāhanaiḥ puṣpavāhanebhiḥ
Dativepuṣpavāhanāya puṣpavāhanābhyām puṣpavāhanebhyaḥ
Ablativepuṣpavāhanāt puṣpavāhanābhyām puṣpavāhanebhyaḥ
Genitivepuṣpavāhanasya puṣpavāhanayoḥ puṣpavāhanānām
Locativepuṣpavāhane puṣpavāhanayoḥ puṣpavāhaneṣu

Compound puṣpavāhana -

Adverb -puṣpavāhanam -puṣpavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria