Declension table of ?puṣpavāṭikā

Deva

FeminineSingularDualPlural
Nominativepuṣpavāṭikā puṣpavāṭike puṣpavāṭikāḥ
Vocativepuṣpavāṭike puṣpavāṭike puṣpavāṭikāḥ
Accusativepuṣpavāṭikām puṣpavāṭike puṣpavāṭikāḥ
Instrumentalpuṣpavāṭikayā puṣpavāṭikābhyām puṣpavāṭikābhiḥ
Dativepuṣpavāṭikāyai puṣpavāṭikābhyām puṣpavāṭikābhyaḥ
Ablativepuṣpavāṭikāyāḥ puṣpavāṭikābhyām puṣpavāṭikābhyaḥ
Genitivepuṣpavāṭikāyāḥ puṣpavāṭikayoḥ puṣpavāṭikānām
Locativepuṣpavāṭikāyām puṣpavāṭikayoḥ puṣpavāṭikāsu

Adverb -puṣpavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria