Declension table of ?puṣpavāṭī

Deva

FeminineSingularDualPlural
Nominativepuṣpavāṭī puṣpavāṭyau puṣpavāṭyaḥ
Vocativepuṣpavāṭi puṣpavāṭyau puṣpavāṭyaḥ
Accusativepuṣpavāṭīm puṣpavāṭyau puṣpavāṭīḥ
Instrumentalpuṣpavāṭyā puṣpavāṭībhyām puṣpavāṭībhiḥ
Dativepuṣpavāṭyai puṣpavāṭībhyām puṣpavāṭībhyaḥ
Ablativepuṣpavāṭyāḥ puṣpavāṭībhyām puṣpavāṭībhyaḥ
Genitivepuṣpavāṭyāḥ puṣpavāṭyoḥ puṣpavāṭīnām
Locativepuṣpavāṭyām puṣpavāṭyoḥ puṣpavāṭīṣu

Compound puṣpavāṭi - puṣpavāṭī -

Adverb -puṣpavāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria