Declension table of ?puṣpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativepuṣpavṛkṣaḥ puṣpavṛkṣau puṣpavṛkṣāḥ
Vocativepuṣpavṛkṣa puṣpavṛkṣau puṣpavṛkṣāḥ
Accusativepuṣpavṛkṣam puṣpavṛkṣau puṣpavṛkṣān
Instrumentalpuṣpavṛkṣeṇa puṣpavṛkṣābhyām puṣpavṛkṣaiḥ puṣpavṛkṣebhiḥ
Dativepuṣpavṛkṣāya puṣpavṛkṣābhyām puṣpavṛkṣebhyaḥ
Ablativepuṣpavṛkṣāt puṣpavṛkṣābhyām puṣpavṛkṣebhyaḥ
Genitivepuṣpavṛkṣasya puṣpavṛkṣayoḥ puṣpavṛkṣāṇām
Locativepuṣpavṛkṣe puṣpavṛkṣayoḥ puṣpavṛkṣeṣu

Compound puṣpavṛkṣa -

Adverb -puṣpavṛkṣam -puṣpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria