Declension table of ?puṣpasaurabhā

Deva

FeminineSingularDualPlural
Nominativepuṣpasaurabhā puṣpasaurabhe puṣpasaurabhāḥ
Vocativepuṣpasaurabhe puṣpasaurabhe puṣpasaurabhāḥ
Accusativepuṣpasaurabhām puṣpasaurabhe puṣpasaurabhāḥ
Instrumentalpuṣpasaurabhayā puṣpasaurabhābhyām puṣpasaurabhābhiḥ
Dativepuṣpasaurabhāyai puṣpasaurabhābhyām puṣpasaurabhābhyaḥ
Ablativepuṣpasaurabhāyāḥ puṣpasaurabhābhyām puṣpasaurabhābhyaḥ
Genitivepuṣpasaurabhāyāḥ puṣpasaurabhayoḥ puṣpasaurabhāṇām
Locativepuṣpasaurabhāyām puṣpasaurabhayoḥ puṣpasaurabhāsu

Adverb -puṣpasaurabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria