Declension table of ?puṣpasa

Deva

MasculineSingularDualPlural
Nominativepuṣpasaḥ puṣpasau puṣpasāḥ
Vocativepuṣpasa puṣpasau puṣpasāḥ
Accusativepuṣpasam puṣpasau puṣpasān
Instrumentalpuṣpasena puṣpasābhyām puṣpasaiḥ puṣpasebhiḥ
Dativepuṣpasāya puṣpasābhyām puṣpasebhyaḥ
Ablativepuṣpasāt puṣpasābhyām puṣpasebhyaḥ
Genitivepuṣpasasya puṣpasayoḥ puṣpasānām
Locativepuṣpase puṣpasayoḥ puṣpaseṣu

Compound puṣpasa -

Adverb -puṣpasam -puṣpasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria