Declension table of ?puṣparakta

Deva

MasculineSingularDualPlural
Nominativepuṣparaktaḥ puṣparaktau puṣparaktāḥ
Vocativepuṣparakta puṣparaktau puṣparaktāḥ
Accusativepuṣparaktam puṣparaktau puṣparaktān
Instrumentalpuṣparaktena puṣparaktābhyām puṣparaktaiḥ puṣparaktebhiḥ
Dativepuṣparaktāya puṣparaktābhyām puṣparaktebhyaḥ
Ablativepuṣparaktāt puṣparaktābhyām puṣparaktebhyaḥ
Genitivepuṣparaktasya puṣparaktayoḥ puṣparaktānām
Locativepuṣparakte puṣparaktayoḥ puṣparakteṣu

Compound puṣparakta -

Adverb -puṣparaktam -puṣparaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria