Declension table of ?puṣparāja

Deva

MasculineSingularDualPlural
Nominativepuṣparājaḥ puṣparājau puṣparājāḥ
Vocativepuṣparāja puṣparājau puṣparājāḥ
Accusativepuṣparājam puṣparājau puṣparājān
Instrumentalpuṣparājena puṣparājābhyām puṣparājaiḥ puṣparājebhiḥ
Dativepuṣparājāya puṣparājābhyām puṣparājebhyaḥ
Ablativepuṣparājāt puṣparājābhyām puṣparājebhyaḥ
Genitivepuṣparājasya puṣparājayoḥ puṣparājānām
Locativepuṣparāje puṣparājayoḥ puṣparājeṣu

Compound puṣparāja -

Adverb -puṣparājam -puṣparājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria