Declension table of ?puṣparāga

Deva

MasculineSingularDualPlural
Nominativepuṣparāgaḥ puṣparāgau puṣparāgāḥ
Vocativepuṣparāga puṣparāgau puṣparāgāḥ
Accusativepuṣparāgam puṣparāgau puṣparāgān
Instrumentalpuṣparāgeṇa puṣparāgābhyām puṣparāgaiḥ puṣparāgebhiḥ
Dativepuṣparāgāya puṣparāgābhyām puṣparāgebhyaḥ
Ablativepuṣparāgāt puṣparāgābhyām puṣparāgebhyaḥ
Genitivepuṣparāgasya puṣparāgayoḥ puṣparāgāṇām
Locativepuṣparāge puṣparāgayoḥ puṣparāgeṣu

Compound puṣparāga -

Adverb -puṣparāgam -puṣparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria