Declension table of ?puṣpapura

Deva

NeuterSingularDualPlural
Nominativepuṣpapuram puṣpapure puṣpapurāṇi
Vocativepuṣpapura puṣpapure puṣpapurāṇi
Accusativepuṣpapuram puṣpapure puṣpapurāṇi
Instrumentalpuṣpapureṇa puṣpapurābhyām puṣpapuraiḥ
Dativepuṣpapurāya puṣpapurābhyām puṣpapurebhyaḥ
Ablativepuṣpapurāt puṣpapurābhyām puṣpapurebhyaḥ
Genitivepuṣpapurasya puṣpapurayoḥ puṣpapurāṇām
Locativepuṣpapure puṣpapurayoḥ puṣpapureṣu

Compound puṣpapura -

Adverb -puṣpapuram -puṣpapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria