Declension table of ?puṣpapracaya

Deva

MasculineSingularDualPlural
Nominativepuṣpapracayaḥ puṣpapracayau puṣpapracayāḥ
Vocativepuṣpapracaya puṣpapracayau puṣpapracayāḥ
Accusativepuṣpapracayam puṣpapracayau puṣpapracayān
Instrumentalpuṣpapracayena puṣpapracayābhyām puṣpapracayaiḥ puṣpapracayebhiḥ
Dativepuṣpapracayāya puṣpapracayābhyām puṣpapracayebhyaḥ
Ablativepuṣpapracayāt puṣpapracayābhyām puṣpapracayebhyaḥ
Genitivepuṣpapracayasya puṣpapracayayoḥ puṣpapracayānām
Locativepuṣpapracaye puṣpapracayayoḥ puṣpapracayeṣu

Compound puṣpapracaya -

Adverb -puṣpapracayam -puṣpapracayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria