Declension table of ?puṣpapracāya

Deva

MasculineSingularDualPlural
Nominativepuṣpapracāyaḥ puṣpapracāyau puṣpapracāyāḥ
Vocativepuṣpapracāya puṣpapracāyau puṣpapracāyāḥ
Accusativepuṣpapracāyam puṣpapracāyau puṣpapracāyān
Instrumentalpuṣpapracāyena puṣpapracāyābhyām puṣpapracāyaiḥ puṣpapracāyebhiḥ
Dativepuṣpapracāyāya puṣpapracāyābhyām puṣpapracāyebhyaḥ
Ablativepuṣpapracāyāt puṣpapracāyābhyām puṣpapracāyebhyaḥ
Genitivepuṣpapracāyasya puṣpapracāyayoḥ puṣpapracāyānām
Locativepuṣpapracāye puṣpapracāyayoḥ puṣpapracāyeṣu

Compound puṣpapracāya -

Adverb -puṣpapracāyam -puṣpapracāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria