Declension table of ?puṣpaphala

Deva

MasculineSingularDualPlural
Nominativepuṣpaphalaḥ puṣpaphalau puṣpaphalāḥ
Vocativepuṣpaphala puṣpaphalau puṣpaphalāḥ
Accusativepuṣpaphalam puṣpaphalau puṣpaphalān
Instrumentalpuṣpaphalena puṣpaphalābhyām puṣpaphalaiḥ puṣpaphalebhiḥ
Dativepuṣpaphalāya puṣpaphalābhyām puṣpaphalebhyaḥ
Ablativepuṣpaphalāt puṣpaphalābhyām puṣpaphalebhyaḥ
Genitivepuṣpaphalasya puṣpaphalayoḥ puṣpaphalānām
Locativepuṣpaphale puṣpaphalayoḥ puṣpaphaleṣu

Compound puṣpaphala -

Adverb -puṣpaphalam -puṣpaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria