Declension table of ?puṣpapeśalā

Deva

FeminineSingularDualPlural
Nominativepuṣpapeśalā puṣpapeśale puṣpapeśalāḥ
Vocativepuṣpapeśale puṣpapeśale puṣpapeśalāḥ
Accusativepuṣpapeśalām puṣpapeśale puṣpapeśalāḥ
Instrumentalpuṣpapeśalayā puṣpapeśalābhyām puṣpapeśalābhiḥ
Dativepuṣpapeśalāyai puṣpapeśalābhyām puṣpapeśalābhyaḥ
Ablativepuṣpapeśalāyāḥ puṣpapeśalābhyām puṣpapeśalābhyaḥ
Genitivepuṣpapeśalāyāḥ puṣpapeśalayoḥ puṣpapeśalānām
Locativepuṣpapeśalāyām puṣpapeśalayoḥ puṣpapeśalāsu

Adverb -puṣpapeśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria